fbpx
x

梵文《佛說阿彌陀經》

藏傳阿彌陀佛淨土唐卡
藏傳阿彌陀佛淨土唐卡

編按:佛門網總監法護法師應邀為《老實念佛(二)》光碟灌錄梵語《佛說阿彌陀經》(梵名直譯為《大乘具樂莊嚴經》),由於全文頗長,難以收錄於光碟所附的小冊子中,故特於此完整上載其梵文羅馬字母轉寫及漢文意譯,供有興趣者參考。

Sukhāvatīvyūho nāma mahāyānasūtra

佛說阿彌陀經(大乘具樂莊嚴經)

// namaḥ sarvajñāya //

  頂禮一切智!

evaṁ mayā śrutaṁ / ekasmin samaye bhagavāñ śrāvastyāṁ viharati

sma jetavane ‘nāthapiṁḍadasyārāme mahatā bhikṣusaṁghena sārdham ardhatrayodaśabhir bhikṣuśatair abhijñānābhijñātaiḥ sthavirair  mahāśrāvakaiḥ sarvair arhadbhiḥ /

tadyathā sthavireṇa ca śāriputreṇa mahāmaudgalyāyanena ca mahākāśyapena ca mahākapphiṇena ca mahākātyāyanena ca mahākauṣṭhilena ca revatena ca śuddhipaṁthakena ca naṁdena cānaṁdena ca rāhulena ca gavāṁpatinā ca bharadvājena ca kālodayinā ca vakkulena cāniruddhena ca /

etaiś cānyaiś ca saṁbahulair mahāśrāvakaiḥ saṁbahulaiś ca bodhisattvair mahāsattvaiḥ / tadyathā maṁjuśriyā ca kumārabhūtenājitena ca bodhisattvena gaṁdhahastinā ca bodhisattvena nityodyuktena ca bodhisattvenānikṣiptadhureṇa ca bodhisattvena / etaiś cānyaiś ca saṁbahulair bodhisattvair mahāsattvaiḥ / śakreṇa ca devānām iṁdreṇa brahmaṇā ca sahāṁpatinā / etaiś cānyaiś ca saṁbahulair devaputranayutaśatasahasraiḥ //1//

如是我聞。一時佛在舍衛國,祇樹給孤獨園。與大比丘僧,千二百五十人俱,皆是大阿羅漢,眾所知識:

長老舍利弗、摩訶目犍連、摩訶迦葉、摩訶迦旃延、摩訶俱絺羅、離婆多、周利槃陀伽、難陀、阿難陀、羅侯羅、憍梵波提、賓頭盧頗羅墮、迦留陀夷、摩訶劫賓那、薄拘羅、阿那樓馱,如是等諸大弟子。

并諸菩薩摩訶薩:文殊師利法王子、阿逸多菩薩、乾陀訶提菩薩、常精進菩薩,與如是等諸大菩薩。及釋提桓因等,無量諸天大眾俱。

tatra khalu bhagavān āyuṣmaṁtaṁ śāriputram āmaṁtrayati sma / asti  śāriputra paścime digbhāga ito buddhakṣetraṁ koṭiśatasahasraṁ buddhakṣetrāṇām atikramya sukhāvatī nāma lokadhātuḥ / tatrāmitāyurnāma tathāgato ‘rhan samyaksaṁbuddha etarhi tiṣṭhati dhriyate yāpayati dharmaṁ ca deśayati / tat kiṁ manyase śāriputra kena kāraṇena sā lokadhātuḥ sukhāvatīty ucyate / tatra khalu punaḥ śāriputra sukhāvatyāṁ lokadhātau nāsti sattvānāṁ kāyaduḥkhaṁ na cittaduḥkhaṁ apramāṇāny eva sukhakāraṇāni / tena kāraṇena sā lokadhātuḥ sukhāvatīty ucyate //2//

爾時,佛告長老舍利弗:「從是西方,過十萬億佛土,有世界名曰極樂,其土有佛,號阿彌陀,今現在說法。」

「舍利弗,彼土何故名為極樂?其國眾生,無有眾苦,但受諸樂,故名極樂。」

punar aparaṁ śāriputra sukhāvatī lokadhātuḥ saptabhir vedikābhiḥ saptabhis tālapaṁktibhiḥ kiṁkiṇījālaiś ca samalaṁkṛtā samaṁtato ‘nuparikṣiptā citrā darśanīyā caturṇāṁ ratnānāṁ / tadyathā suvarṇasya  rūpyasya vaiḍūryasya sphaṭikasya / evaṁrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṁkṛtaṁ tadbuddhakṣetraṁ //3//

「又舍利弗。極樂國土,七重欄楯,七重羅網,七重行樹,皆是四寶周匝圍繞,是故彼國名為極樂。」

punar aparaṁ śāriputra sukhāvatyāṁ lokadhātau saptaratnamayyaḥ puṣkariṇyaḥ / tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohita-muktasyāśmagarbhasya musāragalvasya saptamasya ratnasya / aṣṭāṁgopetavāri-paripūrṇāḥ samatīrthakāḥ kākapeyā  suvarṇavālukāsaṁstṛtāḥ / tāsu ca puṣkariṇīṣu samaṁtāc caturdiśaṁ catvāri sopānāni citrāṇi darśanīyāni caturṇāṁ ratnānāṁ / tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya / tāsāṁ ca puṣkariṇīnāṁ samaṁtād ratnavṛkṣā jātāś citrā darśanīyā saptānāṁ ratnānāṁ /

tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamuktasyāśmagarbhasya musāragalvasya saptamasya ratnasya / tāsu ca puṣkariṇīṣu saṁti padmāni jātāni nīlāni nīlavarṇāni nīlanirbhāsāni nīlanidarśanāni / pītāni pītavarṇāni pītanirbhāsāni pītanidarśanāni / lohitāni lohitavarṇāni lohitanirbhāsāni lohitanidarśanāni / avadātāny avadātavarṇāny avadātanirbhāsāny avadātanidarśanāni / citrāṇi citravarṇāni citranirbhāsāni citranidarśanāni śakaṭacakra-pramāṇapariṇāhāni / evaṁrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṁkṛtaṁ tadbuddhakṣetraṁ //4//

「又舍利弗。極樂國土,有七寶池,八功德水,充滿其中,池底純以金沙布地。四邊階道,金、銀、琉璃、玻璃合成。上有樓閣,亦以金、銀、琉璃、玻璃、硨磲、赤珠、瑪瑙而嚴飾之。池中蓮花大如車輪,青色青光、黃色黃光、赤色赤光、白色白光,微妙香潔。」

「舍利弗。極樂國土,成就如是功德莊嚴。」

punar aparaṁ śāriputra tatra buddhakṣetre nityapravāditāni divyāni tūryāṇi suvarṇavarṇā ca mahāpṛthivī ramaṇīyā / tatra ca buddhakṣetre triṣkṛtvo rātrau triṣkṛtvo divasasya puṣpavarṣaṁ pravarṣati divyānāṁ māṁdāravapuṣpāṇāṁ / tatra ye sattvā upapannās ta ekena purobhaktena koṭiśatasahasraṁ buddhānāṁ vaṁdaṁty anyāṁl lokadhātūn gatvā / ekaikaṁ ca tathāgataṁ koṭiśatasahasrābhiḥ puṣpavṛṣṭibhir abhyavakīrya punar api tām eva lokadhātum āgacchaṁti divāvihārāya / evaṁrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṁkṛtaṁ tadbuddhakṣetraṁ //5//

「又舍利弗。彼佛國土,常作天樂。黃金為地。晝夜六時,雨天曼陀羅華。其土眾生,常以清旦,各以衣祴盛眾妙華,供養他方十萬億佛,即以食時,還到本國,飯食經行。」

「舍利弗。極樂國土,成就如是功德莊嚴。」

punar aparaṁ śāriputra tatra buddhakṣetre saṁti haṁsāḥ kraiṁcā mayūrāś ca / te triṣkṛtvo rātrau triṣkṛtvo divasasya saṁnipatya saṁgītiṁ kurvaṁti sma svakasvakāni ca rutāni pravyāharaṁti / teṣāṁ pravyāharatām iṁdriyabalabodhyaṁgaśabdo niścarati / tatra teṣāṁ manuṣyāṇāṁ taṁ śabdaṁ śrutvā buddhamanasikāra utpadyate dharmamanasikāra utpadyate saṁghamanasikāra utpadyate //

tat kiṁ manyase śāriputra tiryagyonigatās te sattvāḥ / na punar evaṁ draṣṭavyaṁ / tat kasmād dhetoḥ / nāmāpi śāriputra tatra buddhakṣetre nirayāṇāṁ nāsti tiryagyonīnāṁ yamalokasya nāsti / te punaḥ pakṣisaṁghās tenāmitāyuṣā tathāgatena nirmitā dharmaśabdaṁ niścārayaṁti / evaṁrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṁkṛtaṁ tadbuddhakṣetraṁ //6//

復次舍利弗:「彼國常有種種奇妙雜色之鳥:白鶴、孔雀、鸚鵡、舍利、迦陵頻伽、共命之鳥。是諸眾鳥,晝夜六時,出和雅音。其音演暢五根、五力、七菩提分、八聖道分,如是等法。其土眾生,聞是音已,皆悉念佛、念法、念僧。」

「舍利弗。汝勿謂此鳥,實是罪報所生,所以者何?彼佛國土,無三惡道。」

「舍利弗。其佛國土,尚無惡道之名,何況有實。是諸眾鳥,皆是阿彌陀佛,欲令法音宣流,變化所作。」

punar aparaṁ śāriputra tatra buddhakṣetre tāsāṁ ca tālapaṁktīnāṁ teṣāṁ ca kiṁkiṇījālānāṁ vāteritānāṁ valgur manojñaḥ śabdo niścarati / tadyathāpi nāma śāriputra koṭiśatasahasrāṁgikasya divyasya tūryasya cāryaiḥ saṁpravāditasya valgur manojñaḥ śabdo niścarati evam eva śāriputra tāsāṁ ca tālapaṁktīnāṁ teṣāṁ ca kiṁkiṇījālānāṁ vāteritānāṁ valgur manojñaḥ śabdo niścarati / tatra teṣāṁ manuṣyāṇāṁ taṁ śabdaṁ śrutvā buddhānusmṛtiḥ kāye saṁtiṣṭhati dharmānusmṛtiḥ kāye saṁtiṣṭhati saṁghānusmṛtiḥ kāye saṁtiṣṭhati / evaṁrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṁkṛtaṁ tadbuddhakṣetraṁ //7//

「舍利弗。彼佛國土,微風吹動諸寶行樹,及寶羅網,出微妙音,譬如百千種樂,同時俱作。聞是音者,自然皆生念佛、念法、念僧之心。」

「舍利弗。其佛國土,成就如是功德莊嚴。」

tat kiṁ manyase śāriputra kena kāraṇena sa tathāgato ‘mitāyur nāmocyate / tasya khalu punaḥ śāriputra tathāgatasya teṣāṁ ca manuṣyāṇām aparimitam āyuḥpramāṇaṁ / tena kāraṇena sa tathāgato ‘mitāyur nāmocyate / tasya ca śāriputra tathāgatasya daśa kalpā anuttarāṁ samyaksaṁbodhim abhisaṁbuddhasya //8//

tat kiṁ manyase śāriputra kena kāraṇena sa tathāgato ‘mitābho nāmocyate / tasya khalu punaḥ śāriputra tathāgatasyābhāpratihatā sarvabuddhakṣetreṣu / tena kāraṇena sa tathāgato ‘mitābho nāmocyate // tasya ca śāriputra tathāgatasyāprameyaḥ śrāvakasaṁgho yeṣāṁ na sukaraṁ pramāṇam ākhyātuṁ śuddhānām arhatāṁ / evaṁrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṁkṛtaṁ tadbuddhakṣetraṁ //9//

「舍利弗。於汝意云何?彼佛何故號阿彌陀?」

「舍利弗。彼佛光明無量,照十方國,無所障礙,是故號為阿彌陀。」

「又舍利弗。彼佛壽命,及其人民,無量無邊阿僧祇劫,故名阿彌陀。」

「舍利弗。阿彌陀佛成佛已來,於今十劫。」

punar aparaṁ śāriputra ye ‘mitāyuṣas tathāgatasya buddhakṣetre sattvā upapannāḥ śuddhā bodhisattvā avinivartanīyā ekajātipratibaddhās teṣāṁ śāriputra bodhisattvānāṁ na sukaraṁ pramāṇam ākhyātum anyatrāprameyāsaṁkhyeyā iti saṁkhyāṁ gacchaṁti // tatra khalu punaḥ śāriputra buddhakṣetre sattvaiḥ praṇidhānaṁ kartavyaṁ / tat kasmād dhetoḥ / yatra hi nāma tathārūpaiḥ satpuruṣaiḥ saha samavadhānaṁ bhavati / nāvaramātrakeṇa śāriputra kuśalamūlenāmitāyuṣas tathāgatasya buddhakṣetre sattvā upapadyaṁte /

yaḥ kaścic chāriputra kulaputro vā kuladuhitā vā tasya bhagavato ‘mitāyuṣas tathāgatasya nāmadheyaṁ śroṣyati śrutvā ca manasikariṣyati ekarātraṁ vā dvirātraṁ vā trirātraṁ vā catūrātraṁ vā paṁcarātraṁ vā ṣaḍrātraṁ vā saptarātraṁ vāvikṣiptacitto manasikariṣyati yadā sa kulaputro vā kuladuhitā vā kālaṁ kariṣyati tasya kālaṁ kurvataḥ so ‘mitāyus tathāgataḥ śrāvakasaṁghaparivṛto bodhisattvagaṇapuraskṛtaḥ purataḥ sthāsyati so ‘viparyastacittaḥ kālaṁ kariṣyati ca / sa kālaṁ krtvā tasyaivāmitāyuṣas tathāgatasya buddhakṣetre sukhāvatyāṁ lokadhātāv upapatsyate / tasmāt tarhi śāriputra idam arthavaśam saṁpaśyamāna evaṁ vadāmi satkṛtya kulaputreṇa vā kuladuhitrā vā tatra buddhakṣetre cittapraṇidhānaṁ kartavyaṁ //10//

「又舍利弗。彼佛有無量無邊聲聞弟子,皆阿羅漢,非是算數之所能知。諸菩薩眾,亦復如是。」

「舍利弗。彼佛國土,成就如是功德莊嚴。」

「又舍利弗。極樂國土,眾生生者,皆是阿鞞跋致,其中多有一生補處,其數甚多,非是算數所能知之,但可以無量無邊阿僧祇說。」

「舍利弗。眾生聞者,應當發願,願生彼國,所以者何?得與如是諸上善人俱會一處。」

「舍利弗。不可以少善根福德因緣,得生彼國。」

「舍利弗。若有善男子善女人,聞說阿彌陀佛,執持名號,若一日、若二日,若三日,若四日,若五日,若六日,若七日,一心不亂,其人臨命終時,阿彌陀佛,與諸聖眾,現在其前。是人終時,心不顛倒,即得往生阿彌陀佛極樂國土。」

「舍利弗。我見是利,故說此言。若有眾生,聞是說者,應當發願,生彼國土。」

tadyathāpi nāma śāriputra aham etarhi tāṁ parikīrtayāmi evam eva śāriputra pūrvasyāṁ diśy akṣobhyo nāma tathāgato merudhvajo nāma tathāgato mahāmerur nāma tathāgato meruprabhāso nāma tathāgato maṁjudhvajo nāma tathāgata evaṁpramukhāḥ śāriputra pūrvasyāṁ diśi gaṁgānadīvālukopamā buddhā bhagavaṁtaḥ svakasvakāni buddhakṣetrāṇi jihveṁdriyeṇa saṁcchādayitvā nirveṭhanaṁ kurvaṁti / pratīyatha yūyam idam aciṁtyaguṇa-parikīrtanaṁ sarvabuddhaparigrahaṁ nāma dharmaparyāyaṁ //11//

「舍利弗。如我今者,讚歎阿彌陀佛,不可思議功德之利。東方亦有阿閦鞞佛、須彌相佛、大須彌佛、須彌光佛、妙音佛,如是等恆河沙數諸佛,各於其國,出廣長舌相,遍覆三千大千世界,說誠實言:『汝等眾生,當信是稱讚不可思議功德一切諸佛所護念經。』」

 evaṁ dakṣiṇasyāṁ diśi caṁdrasūryapradīpo nāma tathāgato yaśaḥprabho nāma tathāgato mahārciskaṁdho nāma tathāgato merupradīpo nāma tathāgato ‘naṁtavīryo nāma tathāgata evaṁpramukhāḥ śāriputra dakṣiṇasyāṁ diśi gaṁgānadīvālukopamā buddhā bhagavaṁtaḥ svakasvakāni buddhakṣetrāṇi jihveṁdriyeṇa saṁcchādayitvā nirveṭhanaṁ kurvaṁti / pratīyatha yūyam idam aciṁtyaguṇaparikīrtanaṁ sarvabuddhaparigrahaṁ nāma dharmaparyāyaṁ //12//

「舍利弗。南方世界,有日月燈佛、名聞光佛、大焰肩佛、須彌燈佛、無量精進佛,如是等恆河沙數諸佛,各於其國,出廣長舌相,遍覆三千大千世界,說誠實言:『汝等眾生,當信是稱讚不可思議功德一切諸佛所護念經。』」

 evaṁ paścimāyāṁ diśy amitāyur nāma tathāgato ‘mitaskaṁdho nāma tathāgato ‘mitadhvajo nāma tathāgato mahāprabho nāma tathāgato mahāratnaketur nāma tathāgataḥ śuddharaśmiprabho nāma tathāgata evaṁpramukhāḥ śāriputra paścimāyāṁ diśi gaṁgānadīvālukopamā buddhā bhagavaṁtaḥ svakasvakāni buddhakṣetrāṇi jihveṁdriyeṇa saṁcchādayitvā nirveṭhanaṁ kurvaṁti / pratīyatha yūyam idam aciṁtyaguṇaparikīrtanaṁ sarvabuddhaparigrahaṁ nāma dharmaparyāyaṁ //13//

「舍利弗。西方世界,有無量壽佛、無量相佛、無量幢佛、大光佛、大明佛、寶相佛、淨光佛,如是等恆河沙數諸佛,各於其國,出廣長舌相,遍覆三千大千世界,說誠實言:『汝等眾生,當信是稱讚不可思議功德一切諸佛所護念經。』」

evam uttarāyāṁ diśi mahārciskaṁdho nāma tathāgato vaiśvānaranirghoṣo nāma tathāgato duṁdubhisvaranirghoṣo nāma tathāgato duṣpradharṣo nāma tathāgata ādityasaṁbhavo nāma tathāgato jaleniprabho nāma tathāgataḥ prabhākaro nāma tathāgata evaṁpramukhā śāriputrottarāyāṁ diśi gaṁgānadīvālukopamā buddhā bhagavaṁtaḥ svakasvakāni buddhakṣetrāṇi jihveṁdriyeṇa saṁcchādayitvā nirveṭhanaṁ kurvaṁti / pratīyatha yūyam idam aciṁtyaguṇaparikīrtanaṁ sarvabuddhaparigrahaṁ nāma dharmaparyāyaṁ //14//

「舍利弗。北方世界,有焰肩佛、最勝音佛、難沮佛、日生佛、網明佛,如是等恆河沙數諸佛,各於其國,出廣長舌相,遍覆三千大千世界,說誠實言:『汝等眾生,當信是稱讚不可思議功德一切諸佛所護念經。』」

evam adhastāyāṁ diśi siṁho nāma tathāgato yaśo nāma tathāgato yaśaḥprabhāso nāma tathāgato dharmo nāma tathāgato dharmadharo nāma tathāgato dharmadhvajo nāma tathāgata evaṁpramukhāḥ śāriputrādhastāyāṁ diśi gaṁgānadīvālukopamā buddhā bhagavaṁtaḥ svakasvakāni buddhakṣetrāṇi jihveṁdriyeṇa saṁcchādayitvā nirveṭhanaṁ kurvaṁti / pratīyatha yūyam idam aciṁtyaguṇaparikīrtanaṁ sarvabuddhaparigrahaṁ nāma dharmaparyāyaṁ //15//

「舍利弗。下方世界,有師子佛、名聞佛、名光佛、達摩佛、法幢佛、持法佛,如是等恆河沙數諸佛,各於其國,出廣長舌相,遍覆三千大千世界,說誠實言:『汝等眾生,當信是稱讚不可思議功德一切諸佛所護念經。』」

evam upariṣṭhāyāṁ diśi brahmaghoṣo nāma tathāgato nakṣatrarājo nāma tathāgata iṁdraketudhvajarājo nāma tathāgato gaṁdhottamo nāma tathāgato gaṁdhaprabhāso nāma tathāgato mahārciskaṁdho nāma tathāgato ratnakusumasaṁpuṣpitagātro nāma tathāgataḥ sāleṁdrarājo nāma tathāgato ratnotpalaśrīr nāma tathāgataḥ sarvārthadarśo nāma tathāgataḥ sumerukalpo nāma tathāgata evaṁpramukhāḥ śāriputropariṣṭhāyāṁ diśi gaṁgānadīvālukopamā buddhā bhagavaṁtaḥ svakasvakāni buddhakṣetrāṇi jihveṁdriyeṇa saṁcchādayitvā nirveṭhanaṁ kurvaṁti / pratīyatha yūyam idam aciṁtyaguṇaparikīrtanaṁ sarvabuddhaparigrahaṁ nāma dharmaparyāyaṁ //16//

「舍利弗。上方世界,有梵音佛、宿王佛、香上佛、香光佛、大焰肩佛、雜色寶華嚴身佛、娑羅樹王佛、寶華德佛、見一切義佛、如須彌山佛,如是等恆河沙數諸佛,各於其國,出廣長舌相,遍覆三千大千世界,說誠實言:『汝等眾生,當信是稱讚不可思議功德一切諸佛所護念經。』」

tat kiṁ manyase śāriputra kena kāraṇenāyaṁ dharmaparyāyaḥ sarvabuddhaparigraho nāmocyate / ye kecic chāriputra kulaputrā vā kuladuhitaro vāsya dharmaparyāyasya nāmadheyaṁ śroṣyaṁti teṣāṁ ca buddhānāṁ bhagavatāṁ nāmadheyaṁ dhārayiṣyaṁti sarve te buddhaparigṛhītā bhaviṣyaṁty avinivartanīyāś ca bhaviṣyaṁty anuttarāyāṁ samyaksaṁbodhau / tasmāt tarhi śāriputra śraddadhādhvaṁ pratīyatha mākāṁkṣayatha mama ca teṣāṁ ca buddhānāṁ bhagavatāṁ / ye kecic chāriputra kulaputrā vā kuladuhitaro vā tasya bhagavato ‘mitāyuṣas tathāgatasya buddhakṣetre cittapraṇidhānaṁ kariṣyaṁti kṛtaṁ vā kurvaṁti vā sarve te ‘vinivartanīyā bhaviṣyaṁty anuttarāyāṁ samyaksaṁbodhau tatra ca buddhakṣetra upapatsyaṁty upapannā vopapadyaṁti vā / tasmāt tarhi śāriputra śrāddhaiḥ kulaputraiḥ kuladuhitṛbhiś ca tatra buddhakṣetre cittapraṇidhir utpādayitavyaḥ //17//

「舍利弗。於汝意云何?何故名為一切諸佛所護念經?」

「舍利弗。若有善男子、善女人,聞是經受持者,及聞諸佛名者,是諸善男子、善女人,皆為一切諸佛之所護念,皆得不退轉於阿耨多羅三藐三菩提。是故舍利弗,汝等皆當信受我語,及諸佛所說。」

「舍利弗。若有人已發願、今發願、當發願,欲生阿彌陀佛國者,是諸人等,皆得不退轉於阿耨多羅三藐三菩提,於彼國土,若已生、若今生、若當生。是故舍利弗,諸善男子、善女人,若有信者,應當發願,生彼國土。」

tadyathāpi nāma śāriputrāham etarhi teṣāṁ buddhānāṁ bhagavatām evamaciṁtyaguṇān parikīrtayāmi evam eva śāriputra mamāpi te buddhā  bhagavaṁta evamaciṁtyaguṇān parikīrtayaṁti / suduṣkaraṁ bhagavatā śākyamuninā śākyādhirājena kṛtaṁ / sahāyāṁ lokadhātāv anuttarāṁ samyaksaṁbodhim abhisaṁbudhya sarvalokavipratyayanīyo dharmo deśitaḥ kalpakaṣāye sattvakaṣāye dṛṣṭikaṣāya āyuṣkaṣāye kleśakaṣāye //18//

「舍利弗,如我今者,稱讚諸佛不可思議功德,彼諸佛等,亦稱讚我不可思議功德,而作是言:『釋迦牟尼佛能為甚難希有之事,能於娑婆國土,五濁惡世,劫濁、見濁、煩惱濁、眾生濁、命濁中,得阿耨多羅三藐三菩提。為諸眾生,說是一切世間難信之法。』」

tan mamāpi śāriputra paramaduṣkaraṁ yan mayā sahāyāṁ lokadhātāv anuttarāṁ samyaksaṁbodhim abhisaṁbudhya sarvalokavipratyayanīyo dharmo deśitaḥ sattvakaṣāye dṛṣṭikaṣāye kleśakaṣāya āyuṣkaṣāye kalpakaṣāye //19//

「舍利弗。當知我於五濁惡世,行此難事,得阿耨多羅三藐三菩提,為一切世間說此難信之法,是為甚難。」

idam avocad bhagavān āttamanāḥ/ āyuṣmāñ śāriputras te ca bhikṣavas

te ca bodhisattvāḥ sadevamānuṣāsuragaṁdharvaś ca loko bhagavato

bhāsitam abhyanaṁdan //20//

 佛說此經已,舍利弗,及諸比丘,一切世間天人阿修羅等,聞佛所說,歡喜信受,作禮而去。

                      // sukhāvatīvyūho nāma mahāyānasūtraṁ //

佛說阿彌陀經(大乘具樂莊嚴經)

訂閱
通知
guest
0 Comments
Inline Feedbacks
查看所有評論